Declension of वेच्छमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
Vocative
वेच्छमान
वेच्छमानौ
वेच्छमानाः
Accusative
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
Instrumental
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
Dative
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
Ablative
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
Genitive
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
Locative
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु
 
Sing.
Dual
Plu.
Nomin.
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
Vocative
वेच्छमान
वेच्छमानौ
वेच्छमानाः
Accus.
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
Instrum.
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
Dative
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
Ablative
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
Genitive
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
Locative
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु


Others