Declension of वेच्छनीय
(Masculine)
Singular
Dual
Plural
Nominative
वेच्छनीयः
वेच्छनीयौ
वेच्छनीयाः
Vocative
वेच्छनीय
वेच्छनीयौ
वेच्छनीयाः
Accusative
वेच्छनीयम्
वेच्छनीयौ
वेच्छनीयान्
Instrumental
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
Dative
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
Ablative
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
Genitive
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
Locative
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु
Sing.
Dual
Plu.
Nomin.
वेच्छनीयः
वेच्छनीयौ
वेच्छनीयाः
Vocative
वेच्छनीय
वेच्छनीयौ
वेच्छनीयाः
Accus.
वेच्छनीयम्
वेच्छनीयौ
वेच्छनीयान्
Instrum.
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
Dative
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
Ablative
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
Genitive
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
Locative
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु
Others