वेच्छनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेच्छनीयः
वेच्छनीयौ
वेच्छनीयाः
సంబోధన
वेच्छनीय
वेच्छनीयौ
वेच्छनीयाः
ద్వితీయా
वेच्छनीयम्
वेच्छनीयौ
वेच्छनीयान्
తృతీయా
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
చతుర్థీ
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
పంచమీ
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
షష్ఠీ
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
సప్తమీ
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेच्छनीयः
वेच्छनीयौ
वेच्छनीयाः
సంబోధన
वेच्छनीय
वेच्छनीयौ
वेच्छनीयाः
ద్వితీయా
वेच्छनीयम्
वेच्छनीयौ
वेच्छनीयान्
తృతీయా
वेच्छनीयेन
वेच्छनीयाभ्याम्
वेच्छनीयैः
చతుర్థీ
वेच्छनीयाय
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
పంచమీ
वेच्छनीयात् / वेच्छनीयाद्
वेच्छनीयाभ्याम्
वेच्छनीयेभ्यः
షష్ఠీ
वेच्छनीयस्य
वेच्छनीययोः
वेच्छनीयानाम्
సప్తమీ
वेच्छनीये
वेच्छनीययोः
वेच्छनीयेषु
ఇతరులు