Declension of वेगित
(Masculine)
Singular
Dual
Plural
Nominative
वेगितः
वेगितौ
वेगिताः
Vocative
वेगित
वेगितौ
वेगिताः
Accusative
वेगितम्
वेगितौ
वेगितान्
Instrumental
वेगितेन
वेगिताभ्याम्
वेगितैः
Dative
वेगिताय
वेगिताभ्याम्
वेगितेभ्यः
Ablative
वेगितात् / वेगिताद्
वेगिताभ्याम्
वेगितेभ्यः
Genitive
वेगितस्य
वेगितयोः
वेगितानाम्
Locative
वेगिते
वेगितयोः
वेगितेषु
Sing.
Dual
Plu.
Nomin.
वेगितः
वेगितौ
वेगिताः
Vocative
वेगित
वेगितौ
वेगिताः
Accus.
वेगितम्
वेगितौ
वेगितान्
Instrum.
वेगितेन
वेगिताभ्याम्
वेगितैः
Dative
वेगिताय
वेगिताभ्याम्
वेगितेभ्यः
Ablative
वेगितात् / वेगिताद्
वेगिताभ्याम्
वेगितेभ्यः
Genitive
वेगितस्य
वेगितयोः
वेगितानाम्
Locative
वेगिते
वेगितयोः
वेगितेषु
Others