Declension of वेक्तव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
Vocative
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
Accusative
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
Instrumental
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
Dative
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
Ablative
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
Genitive
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
Locative
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
Sing.
Dual
Plu.
Nomin.
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
Vocative
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
Accus.
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
Instrum.
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
Dative
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
Ablative
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
Genitive
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
Locative
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
Others