वेक्तव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
సంబోధన
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
ద్వితీయా
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
తృతీయా
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
చతుర్థీ
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
పంచమీ
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
షష్ఠీ
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
సప్తమీ
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेक्तव्यः
वेक्तव्यौ
वेक्तव्याः
సంబోధన
वेक्तव्य
वेक्तव्यौ
वेक्तव्याः
ద్వితీయా
वेक्तव्यम्
वेक्तव्यौ
वेक्तव्यान्
తృతీయా
वेक्तव्येन
वेक्तव्याभ्याम्
वेक्तव्यैः
చతుర్థీ
वेक्तव्याय
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
పంచమీ
वेक्तव्यात् / वेक्तव्याद्
वेक्तव्याभ्याम्
वेक्तव्येभ्यः
షష్ఠీ
वेक्तव्यस्य
वेक्तव्ययोः
वेक्तव्यानाम्
సప్తమీ
वेक्तव्ये
वेक्तव्ययोः
वेक्तव्येषु


ఇతరులు