वृह శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृहः
वृहौ
वृहाः
సంబోధన
वृह
वृहौ
वृहाः
ద్వితీయా
वृहम्
वृहौ
वृहान्
తృతీయా
वृहेण
वृहाभ्याम्
वृहैः
చతుర్థీ
वृहाय
वृहाभ्याम्
वृहेभ्यः
పంచమీ
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
షష్ఠీ
वृहस्य
वृहयोः
वृहाणाम्
సప్తమీ
वृहे
वृहयोः
वृहेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वृहः
वृहौ
वृहाः
సంబోధన
वृह
वृहौ
वृहाः
ద్వితీయా
वृहम्
वृहौ
वृहान्
తృతీయా
वृहेण
वृहाभ्याम्
वृहैः
చతుర్థీ
वृहाय
वृहाभ्याम्
वृहेभ्यः
పంచమీ
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
షష్ఠీ
वृहस्य
वृहयोः
वृहाणाम्
సప్తమీ
वृहे
वृहयोः
वृहेषु
ఇతరులు