वृह्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृह्यः
वृह्यौ
वृह्याः
సంబోధన
वृह्य
वृह्यौ
वृह्याः
ద్వితీయా
वृह्यम्
वृह्यौ
वृह्यान्
తృతీయా
वृह्येण
वृह्याभ्याम्
वृह्यैः
చతుర్థీ
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
పంచమీ
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
షష్ఠీ
वृह्यस्य
वृह्ययोः
वृह्याणाम्
సప్తమీ
वृह्ये
वृह्ययोः
वृह्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृह्यः
वृह्यौ
वृह्याः
సంబోధన
वृह्य
वृह्यौ
वृह्याः
ద్వితీయా
वृह्यम्
वृह्यौ
वृह्यान्
తృతీయా
वृह्येण
वृह्याभ्याम्
वृह्यैः
చతుర్థీ
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
పంచమీ
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
షష్ఠీ
वृह्यस्य
वृह्ययोः
वृह्याणाम्
సప్తమీ
वृह्ये
वृह्ययोः
वृह्येषु


ఇతరులు