Declension of वृष्णिक
(Masculine)
Singular
Dual
Plural
Nominative
वृष्णिकः
वृष्णिकौ
वृष्णिकाः
Vocative
वृष्णिक
वृष्णिकौ
वृष्णिकाः
Accusative
वृष्णिकम्
वृष्णिकौ
वृष्णिकान्
Instrumental
वृष्णिकेन
वृष्णिकाभ्याम्
वृष्णिकैः
Dative
वृष्णिकाय
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
Ablative
वृष्णिकात् / वृष्णिकाद्
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
Genitive
वृष्णिकस्य
वृष्णिकयोः
वृष्णिकानाम्
Locative
वृष्णिके
वृष्णिकयोः
वृष्णिकेषु
Sing.
Dual
Plu.
Nomin.
वृष्णिकः
वृष्णिकौ
वृष्णिकाः
Vocative
वृष्णिक
वृष्णिकौ
वृष्णिकाः
Accus.
वृष्णिकम्
वृष्णिकौ
वृष्णिकान्
Instrum.
वृष्णिकेन
वृष्णिकाभ्याम्
वृष्णिकैः
Dative
वृष्णिकाय
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
Ablative
वृष्णिकात् / वृष्णिकाद्
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
Genitive
वृष्णिकस्य
वृष्णिकयोः
वृष्णिकानाम्
Locative
वृष्णिके
वृष्णिकयोः
वृष्णिकेषु