वृत्रघ्न శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
సంబోధన
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
ద్వితీయా
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
తృతీయా
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
చతుర్థీ
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
పంచమీ
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
షష్ఠీ
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
సప్తమీ
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
సంబోధన
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
ద్వితీయా
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
తృతీయా
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
చతుర్థీ
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
పంచమీ
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
షష్ఠీ
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
సప్తమీ
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु