वृण्वान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वृण्वानः
वृण्वानौ
वृण्वानाः
সম্বোধন
वृण्वान
वृण्वानौ
वृण्वानाः
দ্বিতীয়া
वृण्वानम्
वृण्वानौ
वृण्वानान्
তৃতীয়া
वृण्वानेन
वृण्वानाभ्याम्
वृण्वानैः
চতুর্থী
वृण्वानाय
वृण्वानाभ्याम्
वृण्वानेभ्यः
পঞ্চমী
वृण्वानात् / वृण्वानाद्
वृण्वानाभ्याम्
वृण्वानेभ्यः
ষষ্ঠী
वृण्वानस्य
वृण्वानयोः
वृण्वानानाम्
সপ্তমী
वृण्वाने
वृण्वानयोः
वृण्वानेषु
এক
দ্বিবচন
বহু.
প্রথমা
वृण्वानः
वृण्वानौ
वृण्वानाः
সম্বোধন
वृण्वान
वृण्वानौ
वृण्वानाः
দ্বিতীয়া
वृण्वानम्
वृण्वानौ
वृण्वानान्
তৃতীয়া
वृण्वानेन
वृण्वानाभ्याम्
वृण्वानैः
চতুর্থী
वृण्वानाय
वृण्वानाभ्याम्
वृण्वानेभ्यः
পঞ্চমী
वृण्वानात् / वृण्वानाद्
वृण्वानाभ्याम्
वृण्वानेभ्यः
ষষ্ঠী
वृण्वानस्य
वृण्वानयोः
वृण्वानानाम्
সপ্তমী
वृण्वाने
वृण्वानयोः
वृण्वानेषु
অন্যান্য