Declension of वृजान
(Masculine)
Singular
Dual
Plural
Nominative
वृजानः
वृजानौ
वृजानाः
Vocative
वृजान
वृजानौ
वृजानाः
Accusative
वृजानम्
वृजानौ
वृजानान्
Instrumental
वृजानेन
वृजानाभ्याम्
वृजानैः
Dative
वृजानाय
वृजानाभ्याम्
वृजानेभ्यः
Ablative
वृजानात् / वृजानाद्
वृजानाभ्याम्
वृजानेभ्यः
Genitive
वृजानस्य
वृजानयोः
वृजानानाम्
Locative
वृजाने
वृजानयोः
वृजानेषु
Sing.
Dual
Plu.
Nomin.
वृजानः
वृजानौ
वृजानाः
Vocative
वृजान
वृजानौ
वृजानाः
Accus.
वृजानम्
वृजानौ
वृजानान्
Instrum.
वृजानेन
वृजानाभ्याम्
वृजानैः
Dative
वृजानाय
वृजानाभ्याम्
वृजानेभ्यः
Ablative
वृजानात् / वृजानाद्
वृजानाभ्याम्
वृजानेभ्यः
Genitive
वृजानस्य
वृजानयोः
वृजानानाम्
Locative
वृजाने
वृजानयोः
वृजानेषु
Others