वृक्षित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वृक्षितः
वृक्षितौ
वृक्षिताः
సంబోధన
वृक्षित
वृक्षितौ
वृक्षिताः
ద్వితీయా
वृक्षितम्
वृक्षितौ
वृक्षितान्
తృతీయా
वृक्षितेन
वृक्षिताभ्याम्
वृक्षितैः
చతుర్థీ
वृक्षिताय
वृक्षिताभ्याम्
वृक्षितेभ्यः
పంచమీ
वृक्षितात् / वृक्षिताद्
वृक्षिताभ्याम्
वृक्षितेभ्यः
షష్ఠీ
वृक्षितस्य
वृक्षितयोः
वृक्षितानाम्
సప్తమీ
वृक्षिते
वृक्षितयोः
वृक्षितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वृक्षितः
वृक्षितौ
वृक्षिताः
సంబోధన
वृक्षित
वृक्षितौ
वृक्षिताः
ద్వితీయా
वृक्षितम्
वृक्षितौ
वृक्षितान्
తృతీయా
वृक्षितेन
वृक्षिताभ्याम्
वृक्षितैः
చతుర్థీ
वृक्षिताय
वृक्षिताभ्याम्
वृक्षितेभ्यः
పంచమీ
वृक्षितात् / वृक्षिताद्
वृक्षिताभ्याम्
वृक्षितेभ्यः
షష్ఠీ
वृक्षितस्य
वृक्षितयोः
वृक्षितानाम्
సప్తమీ
वृक्षिते
वृक्षितयोः
वृक्षितेषु


ఇతరులు