Declension of विष्य
(Masculine)
Singular
Dual
Plural
Nominative
विष्यः
विष्यौ
विष्याः
Vocative
विष्य
विष्यौ
विष्याः
Accusative
विष्यम्
विष्यौ
विष्यान्
Instrumental
विष्येण
विष्याभ्याम्
विष्यैः
Dative
विष्याय
विष्याभ्याम्
विष्येभ्यः
Ablative
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
Genitive
विष्यस्य
विष्ययोः
विष्याणाम्
Locative
विष्ये
विष्ययोः
विष्येषु
Sing.
Dual
Plu.
Nomin.
विष्यः
विष्यौ
विष्याः
Vocative
विष्य
विष्यौ
विष्याः
Accus.
विष्यम्
विष्यौ
विष्यान्
Instrum.
विष्येण
विष्याभ्याम्
विष्यैः
Dative
विष्याय
विष्याभ्याम्
विष्येभ्यः
Ablative
विष्यात् / विष्याद्
विष्याभ्याम्
विष्येभ्यः
Genitive
विष्यस्य
विष्ययोः
विष्याणाम्
Locative
विष्ये
विष्ययोः
विष्येषु
Others