विश्वामित्र శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विश्वामित्रः
विश्वामित्रौ
विश्वामित्राः
సంబోధన
विश्वामित्र
विश्वामित्रौ
विश्वामित्राः
ద్వితీయా
विश्वामित्रम्
विश्वामित्रौ
विश्वामित्रान्
తృతీయా
विश्वामित्रेण
विश्वामित्राभ्याम्
विश्वामित्रैः
చతుర్థీ
विश्वामित्राय
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
పంచమీ
विश्वामित्रात् / विश्वामित्राद्
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
షష్ఠీ
विश्वामित्रस्य
विश्वामित्रयोः
विश्वामित्राणाम्
సప్తమీ
विश्वामित्रे
विश्वामित्रयोः
विश्वामित्रेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
विश्वामित्रः
विश्वामित्रौ
विश्वामित्राः
సంబోధన
विश्वामित्र
विश्वामित्रौ
विश्वामित्राः
ద్వితీయా
विश्वामित्रम्
विश्वामित्रौ
विश्वामित्रान्
తృతీయా
विश्वामित्रेण
विश्वामित्राभ्याम्
विश्वामित्रैः
చతుర్థీ
विश्वामित्राय
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
పంచమీ
विश्वामित्रात् / विश्वामित्राद्
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
షష్ఠీ
विश्वामित्रस्य
विश्वामित्रयोः
विश्वामित्राणाम्
సప్తమీ
विश्वामित्रे
विश्वामित्रयोः
विश्वामित्रेषु