Declension of विव
(Masculine)
Singular
Dual
Plural
Nominative
विवः
विवौ
विवाः
Vocative
विव
विवौ
विवाः
Accusative
विवम्
विवौ
विवान्
Instrumental
विवेन
विवाभ्याम्
विवैः
Dative
विवाय
विवाभ्याम्
विवेभ्यः
Ablative
विवात् / विवाद्
विवाभ्याम्
विवेभ्यः
Genitive
विवस्य
विवयोः
विवानाम्
Locative
विवे
विवयोः
विवेषु
Sing.
Dual
Plu.
Nomin.
विवः
विवौ
विवाः
Vocative
विव
विवौ
विवाः
Accus.
विवम्
विवौ
विवान्
Instrum.
विवेन
विवाभ्याम्
विवैः
Dative
विवाय
विवाभ्याम्
विवेभ्यः
Ablative
विवात् / विवाद्
विवाभ्याम्
विवेभ्यः
Genitive
विवस्य
विवयोः
विवानाम्
Locative
विवे
विवयोः
विवेषु
Others