Declension of विलास

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विलासः
विलासौ
विलासाः
Vocative
विलास
विलासौ
विलासाः
Accusative
विलासम्
विलासौ
विलासान्
Instrumental
विलासेन
विलासाभ्याम्
विलासैः
Dative
विलासाय
विलासाभ्याम्
विलासेभ्यः
Ablative
विलासात् / विलासाद्
विलासाभ्याम्
विलासेभ्यः
Genitive
विलासस्य
विलासयोः
विलासानाम्
Locative
विलासे
विलासयोः
विलासेषु
 
Sing.
Dual
Plu.
Nomin.
विलासः
विलासौ
विलासाः
Vocative
विलास
विलासौ
विलासाः
Accus.
विलासम्
विलासौ
विलासान्
Instrum.
विलासेन
विलासाभ्याम्
विलासैः
Dative
विलासाय
विलासाभ्याम्
विलासेभ्यः
Ablative
विलासात् / विलासाद्
विलासाभ्याम्
विलासेभ्यः
Genitive
विलासस्य
विलासयोः
विलासानाम्
Locative
विलासे
विलासयोः
विलासेषु