विरेचना শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
विरेचना
विरेचने
विरेचनाः
সম্বোধন
विरेचने
विरेचने
विरेचनाः
দ্বিতীয়া
विरेचनाम्
विरेचने
विरेचनाः
তৃতীয়া
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
চতুর্থী
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
পঞ্চমী
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
ষষ্ঠী
विरेचनायाः
विरेचनयोः
विरेचनानाम्
সপ্তমী
विरेचनायाम्
विरेचनयोः
विरेचनासु
এক
দ্বিবচন
বহু.
প্রথমা
विरेचना
विरेचने
विरेचनाः
সম্বোধন
विरेचने
विरेचने
विरेचनाः
দ্বিতীয়া
विरेचनाम्
विरेचने
विरेचनाः
তৃতীয়া
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
চতুর্থী
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
পঞ্চমী
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
ষষ্ঠী
विरेचनायाः
विरेचनयोः
विरेचनानाम्
সপ্তমী
विरेचनायाम्
विरेचनयोः
विरेचनासु
অন্যান্য