विरहित শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
विरहितः
विरहितौ
विरहिताः
সম্বোধন
विरहित
विरहितौ
विरहिताः
দ্বিতীয়া
विरहितम्
विरहितौ
विरहितान्
তৃতীয়া
विरहितेन
विरहिताभ्याम्
विरहितैः
চতুর্থী
विरहिताय
विरहिताभ्याम्
विरहितेभ्यः
পঞ্চমী
विरहितात् / विरहिताद्
विरहिताभ्याम्
विरहितेभ्यः
ষষ্ঠী
विरहितस्य
विरहितयोः
विरहितानाम्
সপ্তমী
विरहिते
विरहितयोः
विरहितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
विरहितः
विरहितौ
विरहिताः
সম্বোধন
विरहित
विरहितौ
विरहिताः
দ্বিতীয়া
विरहितम्
विरहितौ
विरहितान्
তৃতীয়া
विरहितेन
विरहिताभ्याम्
विरहितैः
চতুর্থী
विरहिताय
विरहिताभ्याम्
विरहितेभ्यः
পঞ্চমী
विरहितात् / विरहिताद्
विरहिताभ्याम्
विरहितेभ्यः
ষষ্ঠী
विरहितस्य
विरहितयोः
विरहितानाम्
সপ্তমী
विरहिते
विरहितयोः
विरहितेषु


অন্যান্য