विरचित শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
विरचितः
विरचितौ
विरचिताः
সম্বোধন
विरचित
विरचितौ
विरचिताः
দ্বিতীয়া
विरचितम्
विरचितौ
विरचितान्
তৃতীয়া
विरचितेन
विरचिताभ्याम्
विरचितैः
চতুর্থী
विरचिताय
विरचिताभ्याम्
विरचितेभ्यः
পঞ্চমী
विरचितात् / विरचिताद्
विरचिताभ्याम्
विरचितेभ्यः
ষষ্ঠী
विरचितस्य
विरचितयोः
विरचितानाम्
সপ্তমী
विरचिते
विरचितयोः
विरचितेषु
এক
দ্বিবচন
বহু.
প্রথমা
विरचितः
विरचितौ
विरचिताः
সম্বোধন
विरचित
विरचितौ
विरचिताः
দ্বিতীয়া
विरचितम्
विरचितौ
विरचितान्
তৃতীয়া
विरचितेन
विरचिताभ्याम्
विरचितैः
চতুর্থী
विरचिताय
विरचिताभ्याम्
विरचितेभ्यः
পঞ্চমী
विरचितात् / विरचिताद्
विरचिताभ्याम्
विरचितेभ्यः
ষষ্ঠী
विरचितस्य
विरचितयोः
विरचितानाम्
সপ্তমী
विरचिते
विरचितयोः
विरचितेषु
অন্যান্য