वियत శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वियतः
वियतौ
वियताः
సంబోధన
वियत
वियतौ
वियताः
ద్వితీయా
वियतम्
वियतौ
वियतान्
తృతీయా
वियतेन
वियताभ्याम्
वियतैः
చతుర్థీ
वियताय
वियताभ्याम्
वियतेभ्यः
పంచమీ
वियतात् / वियताद्
वियताभ्याम्
वियतेभ्यः
షష్ఠీ
वियतस्य
वियतयोः
वियतानाम्
సప్తమీ
वियते
वियतयोः
वियतेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वियतः
वियतौ
वियताः
సంబోధన
वियत
वियतौ
वियताः
ద్వితీయా
वियतम्
वियतौ
वियतान्
తృతీయా
वियतेन
वियताभ्याम्
वियतैः
చతుర్థీ
वियताय
वियताभ्याम्
वियतेभ्यः
పంచమీ
वियतात् / वियताद्
वियताभ्याम्
वियतेभ्यः
షష్ఠీ
वियतस्य
वियतयोः
वियतानाम्
సప్తమీ
वियते
वियतयोः
वियतेषु
ఇతరులు