Declension of विमर्ष

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विमर्षः
विमर्षौ
विमर्षाः
Vocative
विमर्ष
विमर्षौ
विमर्षाः
Accusative
विमर्षम्
विमर्षौ
विमर्षान्
Instrumental
विमर्षेण
विमर्षाभ्याम्
विमर्षैः
Dative
विमर्षाय
विमर्षाभ्याम्
विमर्षेभ्यः
Ablative
विमर्षात् / विमर्षाद्
विमर्षाभ्याम्
विमर्षेभ्यः
Genitive
विमर्षस्य
विमर्षयोः
विमर्षाणाम्
Locative
विमर्षे
विमर्षयोः
विमर्षेषु
 
Sing.
Dual
Plu.
Nomin.
विमर्षः
विमर्षौ
विमर्षाः
Vocative
विमर्ष
विमर्षौ
विमर्षाः
Accus.
विमर्षम्
विमर्षौ
विमर्षान्
Instrum.
विमर्षेण
विमर्षाभ्याम्
विमर्षैः
Dative
विमर्षाय
विमर्षाभ्याम्
विमर्षेभ्यः
Ablative
विमर्षात् / विमर्षाद्
विमर्षाभ्याम्
विमर्षेभ्यः
Genitive
विमर्षस्य
विमर्षयोः
विमर्षाणाम्
Locative
विमर्षे
विमर्षयोः
विमर्षेषु