विभीषण శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विभीषणः
विभीषणौ
विभीषणाः
సంబోధన
विभीषण
विभीषणौ
विभीषणाः
ద్వితీయా
विभीषणम्
विभीषणौ
विभीषणान्
తృతీయా
विभीषणेन
विभीषणाभ्याम्
विभीषणैः
చతుర్థీ
विभीषणाय
विभीषणाभ्याम्
विभीषणेभ्यः
పంచమీ
विभीषणात् / विभीषणाद्
विभीषणाभ्याम्
विभीषणेभ्यः
షష్ఠీ
विभीषणस्य
विभीषणयोः
विभीषणानाम्
సప్తమీ
विभीषणे
विभीषणयोः
विभीषणेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
विभीषणः
विभीषणौ
विभीषणाः
సంబోధన
विभीषण
विभीषणौ
विभीषणाः
ద్వితీయా
विभीषणम्
विभीषणौ
विभीषणान्
తృతీయా
विभीषणेन
विभीषणाभ्याम्
विभीषणैः
చతుర్థీ
विभीषणाय
विभीषणाभ्याम्
विभीषणेभ्यः
పంచమీ
विभीषणात् / विभीषणाद्
विभीषणाभ्याम्
विभीषणेभ्यः
షష్ఠీ
विभीषणस्य
विभीषणयोः
विभीषणानाम्
సప్తమీ
विभीषणे
विभीषणयोः
विभीषणेषु