Declension of विभाग
(Masculine)
Singular
Dual
Plural
Nominative
विभागः
विभागौ
विभागाः
Vocative
विभाग
विभागौ
विभागाः
Accusative
विभागम्
विभागौ
विभागान्
Instrumental
विभागेन
विभागाभ्याम्
विभागैः
Dative
विभागाय
विभागाभ्याम्
विभागेभ्यः
Ablative
विभागात् / विभागाद्
विभागाभ्याम्
विभागेभ्यः
Genitive
विभागस्य
विभागयोः
विभागानाम्
Locative
विभागे
विभागयोः
विभागेषु
Sing.
Dual
Plu.
Nomin.
विभागः
विभागौ
विभागाः
Vocative
विभाग
विभागौ
विभागाः
Accus.
विभागम्
विभागौ
विभागान्
Instrum.
विभागेन
विभागाभ्याम्
विभागैः
Dative
विभागाय
विभागाभ्याम्
विभागेभ्यः
Ablative
विभागात् / विभागाद्
विभागाभ्याम्
विभागेभ्यः
Genitive
विभागस्य
विभागयोः
विभागानाम्
Locative
विभागे
विभागयोः
विभागेषु