Declension of विनय
(Masculine)
Singular
Dual
Plural
Nominative
विनयः
विनयौ
विनयाः
Vocative
विनय
विनयौ
विनयाः
Accusative
विनयम्
विनयौ
विनयान्
Instrumental
विनयेन
विनयाभ्याम्
विनयैः
Dative
विनयाय
विनयाभ्याम्
विनयेभ्यः
Ablative
विनयात् / विनयाद्
विनयाभ्याम्
विनयेभ्यः
Genitive
विनयस्य
विनययोः
विनयानाम्
Locative
विनये
विनययोः
विनयेषु
Sing.
Dual
Plu.
Nomin.
विनयः
विनयौ
विनयाः
Vocative
विनय
विनयौ
विनयाः
Accus.
विनयम्
विनयौ
विनयान्
Instrum.
विनयेन
विनयाभ्याम्
विनयैः
Dative
विनयाय
विनयाभ्याम्
विनयेभ्यः
Ablative
विनयात् / विनयाद्
विनयाभ्याम्
विनयेभ्यः
Genitive
विनयस्य
विनययोः
विनयानाम्
Locative
विनये
विनययोः
विनयेषु