वाक्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वाक्यः
वाक्यौ
वाक्याः
સંબોધન
वाक्य
वाक्यौ
वाक्याः
દ્વિતીયા
वाक्यम्
वाक्यौ
वाक्यान्
તૃતીયા
वाक्येन
वाक्याभ्याम्
वाक्यैः
ચતુર્થી
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
પંચમી
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
ષષ્ઠી
वाक्यस्य
वाक्ययोः
वाक्यानाम्
સપ્તમી
वाक्ये
वाक्ययोः
वाक्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वाक्यः
वाक्यौ
वाक्याः
સંબોધન
वाक्य
वाक्यौ
वाक्याः
દ્વિતીયા
वाक्यम्
वाक्यौ
वाक्यान्
તૃતીયા
वाक्येन
वाक्याभ्याम्
वाक्यैः
ચતુર્થી
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
પંચમી
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
ષષ્ઠી
वाक्यस्य
वाक्ययोः
वाक्यानाम्
સપ્તમી
वाक्ये
वाक्ययोः
वाक्येषु


અન્ય