वाक्या શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वाक्या
वाक्ये
वाक्याः
સંબોધન
वाक्ये
वाक्ये
वाक्याः
દ્વિતીયા
वाक्याम्
वाक्ये
वाक्याः
તૃતીયા
वाक्यया
वाक्याभ्याम्
वाक्याभिः
ચતુર્થી
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
પંચમી
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
ષષ્ઠી
वाक्यायाः
वाक्ययोः
वाक्यानाम्
સપ્તમી
वाक्यायाम्
वाक्ययोः
वाक्यासु
એક.
દ્વિ
બહુ.
પ્રથમા
वाक्या
वाक्ये
वाक्याः
સંબોધન
वाक्ये
वाक्ये
वाक्याः
દ્વિતીયા
वाक्याम्
वाक्ये
वाक्याः
તૃતીયા
वाक्यया
वाक्याभ्याम्
वाक्याभिः
ચતુર્થી
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
પંચમી
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
ષષ્ઠી
वाक्यायाः
वाक्ययोः
वाक्यानाम्
સપ્તમી
वाक्यायाम्
वाक्ययोः
वाक्यासु
અન્ય