वण्टक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वण्टकः
वण्टकौ
वण्टकाः
সম্বোধন
वण्टक
वण्टकौ
वण्टकाः
দ্বিতীয়া
वण्टकम्
वण्टकौ
वण्टकान्
তৃতীয়া
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
চতুর্থী
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
পঞ্চমী
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ষষ্ঠী
वण्टकस्य
वण्टकयोः
वण्टकानाम्
সপ্তমী
वण्टके
वण्टकयोः
वण्टकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वण्टकः
वण्टकौ
वण्टकाः
সম্বোধন
वण्टक
वण्टकौ
वण्टकाः
দ্বিতীয়া
वण्टकम्
वण्टकौ
वण्टकान्
তৃতীয়া
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
চতুর্থী
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
পঞ্চমী
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ষষ্ঠী
वण्टकस्य
वण्टकयोः
वण्टकानाम्
সপ্তমী
वण्टके
वण्टकयोः
वण्टकेषु
অন্যান্য