वञ्चयमान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वञ्चयमानः
वञ्चयमानौ
वञ्चयमानाः
সম্বোধন
वञ्चयमान
वञ्चयमानौ
वञ्चयमानाः
দ্বিতীয়া
वञ्चयमानम्
वञ्चयमानौ
वञ्चयमानान्
তৃতীয়া
वञ्चयमानेन
वञ्चयमानाभ्याम्
वञ्चयमानैः
চতুর্থী
वञ्चयमानाय
वञ्चयमानाभ्याम्
वञ्चयमानेभ्यः
পঞ্চমী
वञ्चयमानात् / वञ्चयमानाद्
वञ्चयमानाभ्याम्
वञ्चयमानेभ्यः
ষষ্ঠী
वञ्चयमानस्य
वञ्चयमानयोः
वञ्चयमानानाम्
সপ্তমী
वञ्चयमाने
वञ्चयमानयोः
वञ्चयमानेषु
এক
দ্বিবচন
বহু.
প্রথমা
वञ्चयमानः
वञ्चयमानौ
वञ्चयमानाः
সম্বোধন
वञ्चयमान
वञ्चयमानौ
वञ्चयमानाः
দ্বিতীয়া
वञ्चयमानम्
वञ्चयमानौ
वञ्चयमानान्
তৃতীয়া
वञ्चयमानेन
वञ्चयमानाभ्याम्
वञ्चयमानैः
চতুর্থী
वञ्चयमानाय
वञ्चयमानाभ्याम्
वञ्चयमानेभ्यः
পঞ্চমী
वञ्चयमानात् / वञ्चयमानाद्
वञ्चयमानाभ्याम्
वञ्चयमानेभ्यः
ষষ্ঠী
वञ्चयमानस्य
वञ्चयमानयोः
वञ्चयमानानाम्
সপ্তমী
वञ्चयमाने
वञ्चयमानयोः
वञ्चयमानेषु
অন্যান্য