राजन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राजनः
राजनौ
राजनाः
సంబోధన
राजन
राजनौ
राजनाः
ద్వితీయా
राजनम्
राजनौ
राजनान्
తృతీయా
राजनेन
राजनाभ्याम्
राजनैः
చతుర్థీ
राजनाय
राजनाभ्याम्
राजनेभ्यः
పంచమీ
राजनात् / राजनाद्
राजनाभ्याम्
राजनेभ्यः
షష్ఠీ
राजनस्य
राजनयोः
राजनानाम्
సప్తమీ
राजने
राजनयोः
राजनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
राजनः
राजनौ
राजनाः
సంబోధన
राजन
राजनौ
राजनाः
ద్వితీయా
राजनम्
राजनौ
राजनान्
తృతీయా
राजनेन
राजनाभ्याम्
राजनैः
చతుర్థీ
राजनाय
राजनाभ्याम्
राजनेभ्यः
పంచమీ
राजनात् / राजनाद्
राजनाभ्याम्
राजनेभ्यः
షష్ఠీ
राजनस्य
राजनयोः
राजनानाम्
సప్తమీ
राजने
राजनयोः
राजनेषु


ఇతరులు