राचनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राचनीयः
राचनीयौ
राचनीयाः
సంబోధన
राचनीय
राचनीयौ
राचनीयाः
ద్వితీయా
राचनीयम्
राचनीयौ
राचनीयान्
తృతీయా
राचनीयेन
राचनीयाभ्याम्
राचनीयैः
చతుర్థీ
राचनीयाय
राचनीयाभ्याम्
राचनीयेभ्यः
పంచమీ
राचनीयात् / राचनीयाद्
राचनीयाभ्याम्
राचनीयेभ्यः
షష్ఠీ
राचनीयस्य
राचनीययोः
राचनीयानाम्
సప్తమీ
राचनीये
राचनीययोः
राचनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
राचनीयः
राचनीयौ
राचनीयाः
సంబోధన
राचनीय
राचनीयौ
राचनीयाः
ద్వితీయా
राचनीयम्
राचनीयौ
राचनीयान्
తృతీయా
राचनीयेन
राचनीयाभ्याम्
राचनीयैः
చతుర్థీ
राचनीयाय
राचनीयाभ्याम्
राचनीयेभ्यः
పంచమీ
राचनीयात् / राचनीयाद्
राचनीयाभ्याम्
राचनीयेभ्यः
షష్ఠీ
राचनीयस्य
राचनीययोः
राचनीयानाम्
సప్తమీ
राचनीये
राचनीययोः
राचनीयेषु
ఇతరులు