राघव శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राघवः
राघवौ
राघवाः
సంబోధన
राघव
राघवौ
राघवाः
ద్వితీయా
राघवम्
राघवौ
राघवान्
తృతీయా
राघवेण
राघवाभ्याम्
राघवैः
చతుర్థీ
राघवाय
राघवाभ्याम्
राघवेभ्यः
పంచమీ
राघवात् / राघवाद्
राघवाभ्याम्
राघवेभ्यः
షష్ఠీ
राघवस्य
राघवयोः
राघवाणाम्
సప్తమీ
राघवे
राघवयोः
राघवेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
राघवः
राघवौ
राघवाः
సంబోధన
राघव
राघवौ
राघवाः
ద్వితీయా
राघवम्
राघवौ
राघवान्
తృతీయా
राघवेण
राघवाभ्याम्
राघवैः
చతుర్థీ
राघवाय
राघवाभ्याम्
राघवेभ्यः
పంచమీ
राघवात् / राघवाद्
राघवाभ्याम्
राघवेभ्यः
షష్ఠీ
राघवस्य
राघवयोः
राघवाणाम्
సప్తమీ
राघवे
राघवयोः
राघवेषु