राग శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रागः
रागौ
रागाः
సంబోధన
राग
रागौ
रागाः
ద్వితీయా
रागम्
रागौ
रागान्
తృతీయా
रागेण
रागाभ्याम्
रागैः
చతుర్థీ
रागाय
रागाभ्याम्
रागेभ्यः
పంచమీ
रागात् / रागाद्
रागाभ्याम्
रागेभ्यः
షష్ఠీ
रागस्य
रागयोः
रागाणाम्
సప్తమీ
रागे
रागयोः
रागेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रागः
रागौ
रागाः
సంబోధన
राग
रागौ
रागाः
ద్వితీయా
रागम्
रागौ
रागान्
తృతీయా
रागेण
रागाभ्याम्
रागैः
చతుర్థీ
रागाय
रागाभ्याम्
रागेभ्यः
పంచమీ
रागात् / रागाद्
रागाभ्याम्
रागेभ्यः
షష్ఠీ
रागस्य
रागयोः
रागाणाम्
సప్తమీ
रागे
रागयोः
रागेषु


ఇతరులు