रहक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रहकः
रहकौ
रहकाः
సంబోధన
रहक
रहकौ
रहकाः
ద్వితీయా
रहकम्
रहकौ
रहकान्
తృతీయా
रहकेण
रहकाभ्याम्
रहकैः
చతుర్థీ
रहकाय
रहकाभ्याम्
रहकेभ्यः
పంచమీ
रहकात् / रहकाद्
रहकाभ्याम्
रहकेभ्यः
షష్ఠీ
रहकस्य
रहकयोः
रहकाणाम्
సప్తమీ
रहके
रहकयोः
रहकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
रहकः
रहकौ
रहकाः
సంబోధన
रहक
रहकौ
रहकाः
ద్వితీయా
रहकम्
रहकौ
रहकान्
తృతీయా
रहकेण
रहकाभ्याम्
रहकैः
చతుర్థీ
रहकाय
रहकाभ्याम्
रहकेभ्यः
పంచమీ
रहकात् / रहकाद्
रहकाभ्याम्
रहकेभ्यः
షష్ఠీ
रहकस्य
रहकयोः
रहकाणाम्
సప్తమీ
रहके
रहकयोः
रहकेषु
ఇతరులు