रम्बमाण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
సంబోధన
रम्बमाण
रम्बमाणौ
रम्बमाणाः
ద్వితీయా
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
తృతీయా
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
చతుర్థీ
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
పంచమీ
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
షష్ఠీ
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
సప్తమీ
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
సంబోధన
रम्बमाण
रम्बमाणौ
रम्बमाणाः
ద్వితీయా
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
తృతీయా
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
చతుర్థీ
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
పంచమీ
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
షష్ఠీ
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
సప్తమీ
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु


ఇతరులు