रममाण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रममाणः
रममाणौ
रममाणाः
సంబోధన
रममाण
रममाणौ
रममाणाः
ద్వితీయా
रममाणम्
रममाणौ
रममाणान्
తృతీయా
रममाणेन
रममाणाभ्याम्
रममाणैः
చతుర్థీ
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
పంచమీ
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
షష్ఠీ
रममाणस्य
रममाणयोः
रममाणानाम्
సప్తమీ
रममाणे
रममाणयोः
रममाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रममाणः
रममाणौ
रममाणाः
సంబోధన
रममाण
रममाणौ
रममाणाः
ద్వితీయా
रममाणम्
रममाणौ
रममाणान्
తృతీయా
रममाणेन
रममाणाभ्याम्
रममाणैः
చతుర్థీ
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
పంచమీ
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
షష్ఠీ
रममाणस्य
रममाणयोः
रममाणानाम्
సప్తమీ
रममाणे
रममाणयोः
रममाणेषु


ఇతరులు