रदनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रदनीयः
रदनीयौ
रदनीयाः
సంబోధన
रदनीय
रदनीयौ
रदनीयाः
ద్వితీయా
रदनीयम्
रदनीयौ
रदनीयान्
తృతీయా
रदनीयेन
रदनीयाभ्याम्
रदनीयैः
చతుర్థీ
रदनीयाय
रदनीयाभ्याम्
रदनीयेभ्यः
పంచమీ
रदनीयात् / रदनीयाद्
रदनीयाभ्याम्
रदनीयेभ्यः
షష్ఠీ
रदनीयस्य
रदनीययोः
रदनीयानाम्
సప్తమీ
रदनीये
रदनीययोः
रदनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रदनीयः
रदनीयौ
रदनीयाः
సంబోధన
रदनीय
रदनीयौ
रदनीयाः
ద్వితీయా
रदनीयम्
रदनीयौ
रदनीयान्
తృతీయా
रदनीयेन
रदनीयाभ्याम्
रदनीयैः
చతుర్థీ
रदनीयाय
रदनीयाभ्याम्
रदनीयेभ्यः
పంచమీ
रदनीयात् / रदनीयाद्
रदनीयाभ्याम्
रदनीयेभ्यः
షష్ఠీ
रदनीयस्य
रदनीययोः
रदनीयानाम्
సప్తమీ
रदनीये
रदनीययोः
रदनीयेषु


ఇతరులు