रत శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रतः
रतौ
रताः
సంబోధన
रत
रतौ
रताः
ద్వితీయా
रतम्
रतौ
रतान्
తృతీయా
रतेन
रताभ्याम्
रतैः
చతుర్థీ
रताय
रताभ्याम्
रतेभ्यः
పంచమీ
रतात् / रताद्
रताभ्याम्
रतेभ्यः
షష్ఠీ
रतस्य
रतयोः
रतानाम्
సప్తమీ
रते
रतयोः
रतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रतः
रतौ
रताः
సంబోధన
रत
रतौ
रताः
ద్వితీయా
रतम्
रतौ
रतान्
తృతీయా
रतेन
रताभ्याम्
रतैः
చతుర్థీ
रताय
रताभ्याम्
रतेभ्यः
పంచమీ
रतात् / रताद्
रताभ्याम्
रतेभ्यः
షష్ఠీ
रतस्य
रतयोः
रतानाम्
సప్తమీ
रते
रतयोः
रतेषु


ఇతరులు