रटितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रटितव्यः
रटितव्यौ
रटितव्याः
సంబోధన
रटितव्य
रटितव्यौ
रटितव्याः
ద్వితీయా
रटितव्यम्
रटितव्यौ
रटितव्यान्
తృతీయా
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
చతుర్థీ
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
పంచమీ
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
షష్ఠీ
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
సప్తమీ
रटितव्ये
रटितव्ययोः
रटितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
रटितव्यः
रटितव्यौ
रटितव्याः
సంబోధన
रटितव्य
रटितव्यौ
रटितव्याः
ద్వితీయా
रटितव्यम्
रटितव्यौ
रटितव्यान्
తృతీయా
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
చతుర్థీ
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
పంచమీ
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
షష్ఠీ
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
సప్తమీ
रटितव्ये
रटितव्ययोः
रटितव्येषु
ఇతరులు