रचक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रचकः
रचकौ
रचकाः
సంబోధన
रचक
रचकौ
रचकाः
ద్వితీయా
रचकम्
रचकौ
रचकान्
తృతీయా
रचकेन
रचकाभ्याम्
रचकैः
చతుర్థీ
रचकाय
रचकाभ्याम्
रचकेभ्यः
పంచమీ
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
షష్ఠీ
रचकस्य
रचकयोः
रचकानाम्
సప్తమీ
रचके
रचकयोः
रचकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रचकः
रचकौ
रचकाः
సంబోధన
रचक
रचकौ
रचकाः
ద్వితీయా
रचकम्
रचकौ
रचकान्
తృతీయా
रचकेन
रचकाभ्याम्
रचकैः
చతుర్థీ
रचकाय
रचकाभ्याम्
रचकेभ्यः
పంచమీ
रचकात् / रचकाद्
रचकाभ्याम्
रचकेभ्यः
షష్ఠీ
रचकस्य
रचकयोः
रचकानाम्
సప్తమీ
रचके
रचकयोः
रचकेषु


ఇతరులు