Declension of युक्त

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
युक्तः
युक्तौ
युक्ताः
Vocative
युक्त
युक्तौ
युक्ताः
Accusative
युक्तम्
युक्तौ
युक्तान्
Instrumental
युक्तेन
युक्ताभ्याम्
युक्तैः
Dative
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
Ablative
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
Genitive
युक्तस्य
युक्तयोः
युक्तानाम्
Locative
युक्ते
युक्तयोः
युक्तेषु
 
Sing.
Dual
Plu.
Nomin.
युक्तः
युक्तौ
युक्ताः
Vocative
युक्त
युक्तौ
युक्ताः
Accus.
युक्तम्
युक्तौ
युक्तान्
Instrum.
युक्तेन
युक्ताभ्याम्
युक्तैः
Dative
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
Ablative
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
Genitive
युक्तस्य
युक्तयोः
युक्तानाम्
Locative
युक्ते
युक्तयोः
युक्तेषु


Others