युक्त ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
युक्तम्
युक्ते
युक्तानि
സംബോധന
युक्त
युक्ते
युक्तानि
ദ്വിതീയാ
युक्तम्
युक्ते
युक्तानि
തൃതീയാ
युक्तेन
युक्ताभ्याम्
युक्तैः
ചതുർഥീ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
പഞ്ചമീ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ഷഷ്ഠീ
युक्तस्य
युक्तयोः
युक्तानाम्
സപ്തമീ
युक्ते
युक्तयोः
युक्तेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
युक्तम्
युक्ते
युक्तानि
സംബോധന
युक्त
युक्ते
युक्तानि
ദ്വിതീയാ
युक्तम्
युक्ते
युक्तानि
തൃതീയാ
युक्तेन
युक्ताभ्याम्
युक्तैः
ചതുർഥീ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
പഞ്ചമീ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ഷഷ്ഠീ
युक्तस्य
युक्तयोः
युक्तानाम्
സപ്തമീ
युक्ते
युक्तयोः
युक्तेषु
മറ്റുള്ളവ