युक्ता ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
युक्ता
युक्ते
युक्ताः
സംബോധന
युक्ते
युक्ते
युक्ताः
ദ്വിതീയാ
युक्ताम्
युक्ते
युक्ताः
തൃതീയാ
युक्तया
युक्ताभ्याम्
युक्ताभिः
ചതുർഥീ
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
പഞ്ചമീ
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ഷഷ്ഠീ
युक्तायाः
युक्तयोः
युक्तानाम्
സപ്തമീ
युक्तायाम्
युक्तयोः
युक्तासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
युक्ता
युक्ते
युक्ताः
സംബോധന
युक्ते
युक्ते
युक्ताः
ദ്വിതീയാ
युक्ताम्
युक्ते
युक्ताः
തൃതീയാ
युक्तया
युक्ताभ्याम्
युक्ताभिः
ചതുർഥീ
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
പഞ്ചമീ
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ഷഷ്ഠീ
युक्तायाः
युक्तयोः
युक्तानाम्
സപ്തമീ
युक्तायाम्
युक्तयोः
युक्तासु


മറ്റുള്ളവ