युक्ता শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
युक्ता
युक्ते
युक्ताः
সম্বোধন
युक्ते
युक्ते
युक्ताः
দ্বিতীয়া
युक्ताम्
युक्ते
युक्ताः
তৃতীয়া
युक्तया
युक्ताभ्याम्
युक्ताभिः
চতুর্থী
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
পঞ্চমী
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ষষ্ঠী
युक्तायाः
युक्तयोः
युक्तानाम्
সপ্তমী
युक्तायाम्
युक्तयोः
युक्तासु
এক
দ্বিবচন
বহু.
প্রথমা
युक्ता
युक्ते
युक्ताः
সম্বোধন
युक्ते
युक्ते
युक्ताः
দ্বিতীয়া
युक्ताम्
युक्ते
युक्ताः
তৃতীয়া
युक्तया
युक्ताभ्याम्
युक्ताभिः
চতুর্থী
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
পঞ্চমী
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ষষ্ঠী
युक्तायाः
युक्तयोः
युक्तानाम्
সপ্তমী
युक्तायाम्
युक्तयोः
युक्तासु
অন্যান্য