मूषक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मूषकः
मूषकौ
मूषकाः
સંબોધન
मूषक
मूषकौ
मूषकाः
દ્વિતીયા
मूषकम्
मूषकौ
मूषकान्
તૃતીયા
मूषकेण
मूषकाभ्याम्
मूषकैः
ચતુર્થી
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
પંચમી
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ષષ્ઠી
मूषकस्य
मूषकयोः
मूषकाणाम्
સપ્તમી
मूषके
मूषकयोः
मूषकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
मूषकः
मूषकौ
मूषकाः
સંબોધન
मूषक
मूषकौ
मूषकाः
દ્વિતીયા
मूषकम्
मूषकौ
मूषकान्
તૃતીયા
मूषकेण
मूषकाभ्याम्
मूषकैः
ચતુર્થી
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
પંચમી
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ષષ્ઠી
मूषकस्य
मूषकयोः
मूषकाणाम्
સપ્તમી
मूषके
मूषकयोः
मूषकेषु
અન્ય