मूषक શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मूषकम्
मूषके
मूषकाणि
સંબોધન
मूषक
मूषके
मूषकाणि
દ્વિતીયા
मूषकम्
मूषके
मूषकाणि
તૃતીયા
मूषकेण
मूषकाभ्याम्
मूषकैः
ચતુર્થી
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
પંચમી
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ષષ્ઠી
मूषकस्य
मूषकयोः
मूषकाणाम्
સપ્તમી
मूषके
मूषकयोः
मूषकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
मूषकम्
मूषके
मूषकाणि
સંબોધન
मूषक
मूषके
मूषकाणि
દ્વિતીયા
मूषकम्
मूषके
मूषकाणि
તૃતીયા
मूषकेण
मूषकाभ्याम्
मूषकैः
ચતુર્થી
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
પંચમી
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ષષ્ઠી
मूषकस्य
मूषकयोः
मूषकाणाम्
સપ્તમી
मूषके
मूषकयोः
मूषकेषु
અન્ય