मुख ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मुखः
मुखौ
मुखाः
സംബോധന
मुख
मुखौ
मुखाः
ദ്വിതീയാ
मुखम्
मुखौ
मुखान्
തൃതീയാ
मुखेन
मुखाभ्याम्
मुखैः
ചതുർഥീ
मुखाय
मुखाभ्याम्
मुखेभ्यः
പഞ്ചമീ
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ഷഷ്ഠീ
मुखस्य
मुखयोः
मुखानाम्
സപ്തമീ
मुखे
मुखयोः
मुखेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मुखः
मुखौ
मुखाः
സംബോധന
मुख
मुखौ
मुखाः
ദ്വിതീയാ
मुखम्
मुखौ
मुखान्
തൃതീയാ
मुखेन
मुखाभ्याम्
मुखैः
ചതുർഥീ
मुखाय
मुखाभ्याम्
मुखेभ्यः
പഞ്ചമീ
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ഷഷ്ഠീ
मुखस्य
मुखयोः
मुखानाम्
സപ്തമീ
मुखे
मुखयोः
मुखेषु
മറ്റുള്ളവ