मुखा ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मुखा
मुखे
मुखाः
സംബോധന
मुखे
मुखे
मुखाः
ദ്വിതീയാ
मुखाम्
मुखे
मुखाः
തൃതീയാ
मुखया
मुखाभ्याम्
मुखाभिः
ചതുർഥീ
मुखायै
मुखाभ्याम्
मुखाभ्यः
പഞ്ചമീ
मुखायाः
मुखाभ्याम्
मुखाभ्यः
ഷഷ്ഠീ
मुखायाः
मुखयोः
मुखानाम्
സപ്തമീ
मुखायाम्
मुखयोः
मुखासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मुखा
मुखे
मुखाः
സംബോധന
मुखे
मुखे
मुखाः
ദ്വിതീയാ
मुखाम्
मुखे
मुखाः
തൃതീയാ
मुखया
मुखाभ्याम्
मुखाभिः
ചതുർഥീ
मुखायै
मुखाभ्याम्
मुखाभ्यः
പഞ്ചമീ
मुखायाः
मुखाभ्याम्
मुखाभ्यः
ഷഷ്ഠീ
मुखायाः
मुखयोः
मुखानाम्
സപ്തമീ
मुखायाम्
मुखयोः
मुखासु
മറ്റുള്ളവ