मुखा శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मुखा
मुखे
मुखाः
సంబోధన
मुखे
मुखे
मुखाः
ద్వితీయా
मुखाम्
मुखे
मुखाः
తృతీయా
मुखया
मुखाभ्याम्
मुखाभिः
చతుర్థీ
मुखायै
मुखाभ्याम्
मुखाभ्यः
పంచమీ
मुखायाः
मुखाभ्याम्
मुखाभ्यः
షష్ఠీ
मुखायाः
मुखयोः
मुखानाम्
సప్తమీ
मुखायाम्
मुखयोः
मुखासु
ఏక.
ద్వి.
బహు.
ప్రథమా
मुखा
मुखे
मुखाः
సంబోధన
मुखे
मुखे
मुखाः
ద్వితీయా
मुखाम्
मुखे
मुखाः
తృతీయా
मुखया
मुखाभ्याम्
मुखाभिः
చతుర్థీ
मुखायै
मुखाभ्याम्
मुखाभ्यः
పంచమీ
मुखायाः
मुखाभ्याम्
मुखाभ्यः
షష్ఠీ
मुखायाः
मुखयोः
मुखानाम्
సప్తమీ
मुखायाम्
मुखयोः
मुखासु
ఇతరులు