माननीय శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
माननीयम्
माननीये
माननीयानि
సంబోధన
माननीय
माननीये
माननीयानि
ద్వితీయా
माननीयम्
माननीये
माननीयानि
తృతీయా
माननीयेन
माननीयाभ्याम्
माननीयैः
చతుర్థీ
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
పంచమీ
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
షష్ఠీ
माननीयस्य
माननीययोः
माननीयानाम्
సప్తమీ
माननीये
माननीययोः
माननीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
माननीयम्
माननीये
माननीयानि
సంబోధన
माननीय
माननीये
माननीयानि
ద్వితీయా
माननीयम्
माननीये
माननीयानि
తృతీయా
माननीयेन
माननीयाभ्याम्
माननीयैः
చతుర్థీ
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
పంచమీ
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
షష్ఠీ
माननीयस्य
माननीययोः
माननीयानाम्
సప్తమీ
माननीये
माननीययोः
माननीयेषु
ఇతరులు